B 187-24 Damanārohaṇapūjāvidhi

Manuscript culture infobox

Filmed in: B 187/24
Title: Damanārohaṇapūjāvidhi
Dimensions: 23.5 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/186
Remarks:


Reel No. B 187/24

Inventory No. 15945

Title Damanārohaṇapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 9.5 cm

Binding Hole(s)

Folios 31

Lines per Page 8

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/186

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namaḥ śrītripurāyai ||

damanāropana(!)vidhi(!) vakṣyate ||

caitraśuklaṃ vā kṛṣṇaṃ vā caturddaśyāṃ prātaḥ snānaṃ vidhāna(!) ahatavāsasī paridhāya raktacandanapuṣpamālādivividhopacārair bhūṣāṃ vidhāya yāgasthalaṃ gacchet || tatra upaliptabhadranirjjanabhūmau, śuddhamṛnmayādikarpparabhāṇḍam ānīya tatra śuddhamṛttikayā paripūryya || prathamaṃ bhūmau rajasā navakoṇakarṇṇikāṣṭadalaṃ viliṣya || tatra karppaṭaṃ nidhāya, mṛttikopari, kuhnumādicatuḥsamena sidūrarajasā | navakoṇe vilikhya tato damanavanasthānaṃ gacchet || (fol. 1v1–6)


«End»

ta(!) prātaḥ snānādikaṃ vidhāya || yathā pūrvadine kṛta(!) tathaiva śrīcakrārcanāya raṇapūjāṃ nirvvatya(!) kumārijāgārccanam ārabhet || devyāgre rajasā śaktyādikaumārikacihnaṃ likhitvā tatra odanavyajanathālikāṃ dhṛtvā || pūjayet || devyair (!) api, tathaiva savyajanaudanaṃ datvā pūjām ārabhe || (fol. 31r7–31v1)


«Colophon»


Microfilm Details

Reel No. B 187/24

Date of Filming 26-01-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-05-2013

Bibliography