B 187-24 Damanārohaṇapūjāvidhi
Manuscript culture infobox
Filmed in: B 187/24
Title: Damanārohaṇapūjāvidhi
Dimensions: 23.5 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/186
Remarks:
Reel No. B 187/24
Inventory No. 15945
Title Damanārohaṇapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.5 x 9.5 cm
Binding Hole(s)
Folios 31
Lines per Page 8
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/186
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śrītripurāyai ||
damanāropana(!)vidhi(!) vakṣyate ||
caitraśuklaṃ vā kṛṣṇaṃ vā caturddaśyāṃ prātaḥ snānaṃ vidhāna(!) ahatavāsasī paridhāya raktacandanapuṣpamālādivividhopacārair bhūṣāṃ vidhāya yāgasthalaṃ gacchet || tatra upaliptabhadranirjjanabhūmau, śuddhamṛnmayādikarpparabhāṇḍam ānīya tatra śuddhamṛttikayā paripūryya || prathamaṃ bhūmau rajasā navakoṇakarṇṇikāṣṭadalaṃ viliṣya || tatra karppaṭaṃ nidhāya, mṛttikopari, kuhnumādicatuḥsamena sidūrarajasā | navakoṇe vilikhya tato damanavanasthānaṃ gacchet || (fol. 1v1–6)
«End»
ta(!) prātaḥ snānādikaṃ vidhāya || yathā pūrvadine kṛta(!) tathaiva śrīcakrārcanāya raṇapūjāṃ nirvvatya(!) kumārijāgārccanam ārabhet || devyāgre rajasā śaktyādikaumārikacihnaṃ likhitvā tatra odanavyajanathālikāṃ dhṛtvā || pūjayet || devyair (!) api, tathaiva savyajanaudanaṃ datvā pūjām ārabhe || (fol. 31r7–31v1)
«Colophon»
Microfilm Details
Reel No. B 187/24
Date of Filming 26-01-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 24-05-2013
Bibliography